Declension table of ?vikūjitavya

Deva

MasculineSingularDualPlural
Nominativevikūjitavyaḥ vikūjitavyau vikūjitavyāḥ
Vocativevikūjitavya vikūjitavyau vikūjitavyāḥ
Accusativevikūjitavyam vikūjitavyau vikūjitavyān
Instrumentalvikūjitavyena vikūjitavyābhyām vikūjitavyaiḥ vikūjitavyebhiḥ
Dativevikūjitavyāya vikūjitavyābhyām vikūjitavyebhyaḥ
Ablativevikūjitavyāt vikūjitavyābhyām vikūjitavyebhyaḥ
Genitivevikūjitavyasya vikūjitavyayoḥ vikūjitavyānām
Locativevikūjitavye vikūjitavyayoḥ vikūjitavyeṣu

Compound vikūjitavya -

Adverb -vikūjitavyam -vikūjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria