Declension table of ?vikūjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevikūjiṣyamāṇā vikūjiṣyamāṇe vikūjiṣyamāṇāḥ
Vocativevikūjiṣyamāṇe vikūjiṣyamāṇe vikūjiṣyamāṇāḥ
Accusativevikūjiṣyamāṇām vikūjiṣyamāṇe vikūjiṣyamāṇāḥ
Instrumentalvikūjiṣyamāṇayā vikūjiṣyamāṇābhyām vikūjiṣyamāṇābhiḥ
Dativevikūjiṣyamāṇāyai vikūjiṣyamāṇābhyām vikūjiṣyamāṇābhyaḥ
Ablativevikūjiṣyamāṇāyāḥ vikūjiṣyamāṇābhyām vikūjiṣyamāṇābhyaḥ
Genitivevikūjiṣyamāṇāyāḥ vikūjiṣyamāṇayoḥ vikūjiṣyamāṇānām
Locativevikūjiṣyamāṇāyām vikūjiṣyamāṇayoḥ vikūjiṣyamāṇāsu

Adverb -vikūjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria