Declension table of ?vikūjat

Deva

MasculineSingularDualPlural
Nominativevikūjan vikūjantau vikūjantaḥ
Vocativevikūjan vikūjantau vikūjantaḥ
Accusativevikūjantam vikūjantau vikūjataḥ
Instrumentalvikūjatā vikūjadbhyām vikūjadbhiḥ
Dativevikūjate vikūjadbhyām vikūjadbhyaḥ
Ablativevikūjataḥ vikūjadbhyām vikūjadbhyaḥ
Genitivevikūjataḥ vikūjatoḥ vikūjatām
Locativevikūjati vikūjatoḥ vikūjatsu

Compound vikūjat -

Adverb -vikūjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria