Declension table of ?vikūjanīyā

Deva

FeminineSingularDualPlural
Nominativevikūjanīyā vikūjanīye vikūjanīyāḥ
Vocativevikūjanīye vikūjanīye vikūjanīyāḥ
Accusativevikūjanīyām vikūjanīye vikūjanīyāḥ
Instrumentalvikūjanīyayā vikūjanīyābhyām vikūjanīyābhiḥ
Dativevikūjanīyāyai vikūjanīyābhyām vikūjanīyābhyaḥ
Ablativevikūjanīyāyāḥ vikūjanīyābhyām vikūjanīyābhyaḥ
Genitivevikūjanīyāyāḥ vikūjanīyayoḥ vikūjanīyānām
Locativevikūjanīyāyām vikūjanīyayoḥ vikūjanīyāsu

Adverb -vikūjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria