Declension table of ?vikūjanīya

Deva

NeuterSingularDualPlural
Nominativevikūjanīyam vikūjanīye vikūjanīyāni
Vocativevikūjanīya vikūjanīye vikūjanīyāni
Accusativevikūjanīyam vikūjanīye vikūjanīyāni
Instrumentalvikūjanīyena vikūjanīyābhyām vikūjanīyaiḥ
Dativevikūjanīyāya vikūjanīyābhyām vikūjanīyebhyaḥ
Ablativevikūjanīyāt vikūjanīyābhyām vikūjanīyebhyaḥ
Genitivevikūjanīyasya vikūjanīyayoḥ vikūjanīyānām
Locativevikūjanīye vikūjanīyayoḥ vikūjanīyeṣu

Compound vikūjanīya -

Adverb -vikūjanīyam -vikūjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria