Declension table of ?vikūjamāna

Deva

MasculineSingularDualPlural
Nominativevikūjamānaḥ vikūjamānau vikūjamānāḥ
Vocativevikūjamāna vikūjamānau vikūjamānāḥ
Accusativevikūjamānam vikūjamānau vikūjamānān
Instrumentalvikūjamānena vikūjamānābhyām vikūjamānaiḥ vikūjamānebhiḥ
Dativevikūjamānāya vikūjamānābhyām vikūjamānebhyaḥ
Ablativevikūjamānāt vikūjamānābhyām vikūjamānebhyaḥ
Genitivevikūjamānasya vikūjamānayoḥ vikūjamānānām
Locativevikūjamāne vikūjamānayoḥ vikūjamāneṣu

Compound vikūjamāna -

Adverb -vikūjamānam -vikūjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria