Declension table of ?vikūgya

Deva

NeuterSingularDualPlural
Nominativevikūgyam vikūgye vikūgyāni
Vocativevikūgya vikūgye vikūgyāni
Accusativevikūgyam vikūgye vikūgyāni
Instrumentalvikūgyena vikūgyābhyām vikūgyaiḥ
Dativevikūgyāya vikūgyābhyām vikūgyebhyaḥ
Ablativevikūgyāt vikūgyābhyām vikūgyebhyaḥ
Genitivevikūgyasya vikūgyayoḥ vikūgyānām
Locativevikūgye vikūgyayoḥ vikūgyeṣu

Compound vikūgya -

Adverb -vikūgyam -vikūgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria