सुबन्तावली ?विक्रमादित्यराज

Roma

पुमान्एकद्विबहु
प्रथमाविक्रमादित्यराजः विक्रमादित्यराजौ विक्रमादित्यराजाः
सम्बोधनम्विक्रमादित्यराज विक्रमादित्यराजौ विक्रमादित्यराजाः
द्वितीयाविक्रमादित्यराजम् विक्रमादित्यराजौ विक्रमादित्यराजान्
तृतीयाविक्रमादित्यराजेन विक्रमादित्यराजाभ्याम् विक्रमादित्यराजैः विक्रमादित्यराजेभिः
चतुर्थीविक्रमादित्यराजाय विक्रमादित्यराजाभ्याम् विक्रमादित्यराजेभ्यः
पञ्चमीविक्रमादित्यराजात् विक्रमादित्यराजाभ्याम् विक्रमादित्यराजेभ्यः
षष्ठीविक्रमादित्यराजस्य विक्रमादित्यराजयोः विक्रमादित्यराजानाम्
सप्तमीविक्रमादित्यराजे विक्रमादित्यराजयोः विक्रमादित्यराजेषु

समास विक्रमादित्यराज

अव्यय ॰विक्रमादित्यराजम् ॰विक्रमादित्यराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria