सुबन्तावली ?विक्रमादित्यकोश

Roma

पुमान्एकद्विबहु
प्रथमाविक्रमादित्यकोशः विक्रमादित्यकोशौ विक्रमादित्यकोशाः
सम्बोधनम्विक्रमादित्यकोश विक्रमादित्यकोशौ विक्रमादित्यकोशाः
द्वितीयाविक्रमादित्यकोशम् विक्रमादित्यकोशौ विक्रमादित्यकोशान्
तृतीयाविक्रमादित्यकोशेन विक्रमादित्यकोशाभ्याम् विक्रमादित्यकोशैः विक्रमादित्यकोशेभिः
चतुर्थीविक्रमादित्यकोशाय विक्रमादित्यकोशाभ्याम् विक्रमादित्यकोशेभ्यः
पञ्चमीविक्रमादित्यकोशात् विक्रमादित्यकोशाभ्याम् विक्रमादित्यकोशेभ्यः
षष्ठीविक्रमादित्यकोशस्य विक्रमादित्यकोशयोः विक्रमादित्यकोशानाम्
सप्तमीविक्रमादित्यकोशे विक्रमादित्यकोशयोः विक्रमादित्यकोशेषु

समास विक्रमादित्यकोश

अव्यय ॰विक्रमादित्यकोशम् ॰विक्रमादित्यकोशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria