Declension table of ?vikastavatī

Deva

FeminineSingularDualPlural
Nominativevikastavatī vikastavatyau vikastavatyaḥ
Vocativevikastavati vikastavatyau vikastavatyaḥ
Accusativevikastavatīm vikastavatyau vikastavatīḥ
Instrumentalvikastavatyā vikastavatībhyām vikastavatībhiḥ
Dativevikastavatyai vikastavatībhyām vikastavatībhyaḥ
Ablativevikastavatyāḥ vikastavatībhyām vikastavatībhyaḥ
Genitivevikastavatyāḥ vikastavatyoḥ vikastavatīnām
Locativevikastavatyām vikastavatyoḥ vikastavatīṣu

Compound vikastavati - vikastavatī -

Adverb -vikastavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria