सुबन्तावली ?विकसितनयनवदनकमल

Roma

नपुंसकम्एकद्विबहु
प्रथमाविकसितनयनवदनकमलम् विकसितनयनवदनकमले विकसितनयनवदनकमलानि
सम्बोधनम्विकसितनयनवदनकमल विकसितनयनवदनकमले विकसितनयनवदनकमलानि
द्वितीयाविकसितनयनवदनकमलम् विकसितनयनवदनकमले विकसितनयनवदनकमलानि
तृतीयाविकसितनयनवदनकमलेन विकसितनयनवदनकमलाभ्याम् विकसितनयनवदनकमलैः
चतुर्थीविकसितनयनवदनकमलाय विकसितनयनवदनकमलाभ्याम् विकसितनयनवदनकमलेभ्यः
पञ्चमीविकसितनयनवदनकमलात् विकसितनयनवदनकमलाभ्याम् विकसितनयनवदनकमलेभ्यः
षष्ठीविकसितनयनवदनकमलस्य विकसितनयनवदनकमलयोः विकसितनयनवदनकमलानाम्
सप्तमीविकसितनयनवदनकमले विकसितनयनवदनकमलयोः विकसितनयनवदनकमलेषु

समास विकसितनयनवदनकमल

अव्यय ॰विकसितनयनवदनकमलम् ॰विकसितनयनवदनकमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria