सुबन्तावली ?विकसितकुमुदेन्दीवरालोकिनी

Roma

स्त्रीएकद्विबहु
प्रथमाविकसितकुमुदेन्दीवरालोकिनी विकसितकुमुदेन्दीवरालोकिन्यौ विकसितकुमुदेन्दीवरालोकिन्यः
सम्बोधनम्विकसितकुमुदेन्दीवरालोकिनि विकसितकुमुदेन्दीवरालोकिन्यौ विकसितकुमुदेन्दीवरालोकिन्यः
द्वितीयाविकसितकुमुदेन्दीवरालोकिनीम् विकसितकुमुदेन्दीवरालोकिन्यौ विकसितकुमुदेन्दीवरालोकिनीः
तृतीयाविकसितकुमुदेन्दीवरालोकिन्या विकसितकुमुदेन्दीवरालोकिनीभ्याम् विकसितकुमुदेन्दीवरालोकिनीभिः
चतुर्थीविकसितकुमुदेन्दीवरालोकिन्यै विकसितकुमुदेन्दीवरालोकिनीभ्याम् विकसितकुमुदेन्दीवरालोकिनीभ्यः
पञ्चमीविकसितकुमुदेन्दीवरालोकिन्याः विकसितकुमुदेन्दीवरालोकिनीभ्याम् विकसितकुमुदेन्दीवरालोकिनीभ्यः
षष्ठीविकसितकुमुदेन्दीवरालोकिन्याः विकसितकुमुदेन्दीवरालोकिन्योः विकसितकुमुदेन्दीवरालोकिनीनाम्
सप्तमीविकसितकुमुदेन्दीवरालोकिन्याम् विकसितकुमुदेन्दीवरालोकिन्योः विकसितकुमुदेन्दीवरालोकिनीषु

समास विकसितकुमुदेन्दीवरालोकिनि विकसितकुमुदेन्दीवरालोकिनी

अव्यय ॰विकसितकुमुदेन्दीवरालोकिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria