सुबन्तावली ?विकसितकुमुदेन्दीवरालोकिन्

Roma

पुमान्एकद्विबहु
प्रथमाविकसितकुमुदेन्दीवरालोकी विकसितकुमुदेन्दीवरालोकिनौ विकसितकुमुदेन्दीवरालोकिनः
सम्बोधनम्विकसितकुमुदेन्दीवरालोकिन् विकसितकुमुदेन्दीवरालोकिनौ विकसितकुमुदेन्दीवरालोकिनः
द्वितीयाविकसितकुमुदेन्दीवरालोकिनम् विकसितकुमुदेन्दीवरालोकिनौ विकसितकुमुदेन्दीवरालोकिनः
तृतीयाविकसितकुमुदेन्दीवरालोकिना विकसितकुमुदेन्दीवरालोकिभ्याम् विकसितकुमुदेन्दीवरालोकिभिः
चतुर्थीविकसितकुमुदेन्दीवरालोकिने विकसितकुमुदेन्दीवरालोकिभ्याम् विकसितकुमुदेन्दीवरालोकिभ्यः
पञ्चमीविकसितकुमुदेन्दीवरालोकिनः विकसितकुमुदेन्दीवरालोकिभ्याम् विकसितकुमुदेन्दीवरालोकिभ्यः
षष्ठीविकसितकुमुदेन्दीवरालोकिनः विकसितकुमुदेन्दीवरालोकिनोः विकसितकुमुदेन्दीवरालोकिनाम्
सप्तमीविकसितकुमुदेन्दीवरालोकिनि विकसितकुमुदेन्दीवरालोकिनोः विकसितकुमुदेन्दीवरालोकिषु

समास विकसितकुमुदेन्दीवरालोकि

अव्यय ॰विकसितकुमुदेन्दीवरालोकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria