Declension table of ?vikāsya

Deva

MasculineSingularDualPlural
Nominativevikāsyaḥ vikāsyau vikāsyāḥ
Vocativevikāsya vikāsyau vikāsyāḥ
Accusativevikāsyam vikāsyau vikāsyān
Instrumentalvikāsyena vikāsyābhyām vikāsyaiḥ vikāsyebhiḥ
Dativevikāsyāya vikāsyābhyām vikāsyebhyaḥ
Ablativevikāsyāt vikāsyābhyām vikāsyebhyaḥ
Genitivevikāsyasya vikāsyayoḥ vikāsyānām
Locativevikāsye vikāsyayoḥ vikāsyeṣu

Compound vikāsya -

Adverb -vikāsyam -vikāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria