सुबन्तावली ?विक्षिप्तचित्ता

Roma

स्त्रीएकद्विबहु
प्रथमाविक्षिप्तचित्ता विक्षिप्तचित्ते विक्षिप्तचित्ताः
सम्बोधनम्विक्षिप्तचित्ते विक्षिप्तचित्ते विक्षिप्तचित्ताः
द्वितीयाविक्षिप्तचित्ताम् विक्षिप्तचित्ते विक्षिप्तचित्ताः
तृतीयाविक्षिप्तचित्तया विक्षिप्तचित्ताभ्याम् विक्षिप्तचित्ताभिः
चतुर्थीविक्षिप्तचित्तायै विक्षिप्तचित्ताभ्याम् विक्षिप्तचित्ताभ्यः
पञ्चमीविक्षिप्तचित्तायाः विक्षिप्तचित्ताभ्याम् विक्षिप्तचित्ताभ्यः
षष्ठीविक्षिप्तचित्तायाः विक्षिप्तचित्तयोः विक्षिप्तचित्तानाम्
सप्तमीविक्षिप्तचित्तायाम् विक्षिप्तचित्तयोः विक्षिप्तचित्तासु

अव्यय ॰विक्षिप्तचित्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria