Declension table of ?vikṣipī

Deva

FeminineSingularDualPlural
Nominativevikṣipī vikṣipyau vikṣipyaḥ
Vocativevikṣipi vikṣipyau vikṣipyaḥ
Accusativevikṣipīm vikṣipyau vikṣipīḥ
Instrumentalvikṣipyā vikṣipībhyām vikṣipībhiḥ
Dativevikṣipyai vikṣipībhyām vikṣipībhyaḥ
Ablativevikṣipyāḥ vikṣipībhyām vikṣipībhyaḥ
Genitivevikṣipyāḥ vikṣipyoḥ vikṣipīṇām
Locativevikṣipyām vikṣipyoḥ vikṣipīṣu

Compound vikṣipi - vikṣipī -

Adverb -vikṣipi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria