सुबन्तावली ?विकृष्टसीमान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाविकृष्टसीमान्ता विकृष्टसीमान्ते विकृष्टसीमान्ताः
सम्बोधनम्विकृष्टसीमान्ते विकृष्टसीमान्ते विकृष्टसीमान्ताः
द्वितीयाविकृष्टसीमान्ताम् विकृष्टसीमान्ते विकृष्टसीमान्ताः
तृतीयाविकृष्टसीमान्तया विकृष्टसीमान्ताभ्याम् विकृष्टसीमान्ताभिः
चतुर्थीविकृष्टसीमान्तायै विकृष्टसीमान्ताभ्याम् विकृष्टसीमान्ताभ्यः
पञ्चमीविकृष्टसीमान्तायाः विकृष्टसीमान्ताभ्याम् विकृष्टसीमान्ताभ्यः
षष्ठीविकृष्टसीमान्तायाः विकृष्टसीमान्तयोः विकृष्टसीमान्तानाम्
सप्तमीविकृष्टसीमान्तायाम् विकृष्टसीमान्तयोः विकृष्टसीमान्तासु

अव्यय ॰विकृष्टसीमान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria