Declension table of ?vijamāna

Deva

NeuterSingularDualPlural
Nominativevijamānam vijamāne vijamānāni
Vocativevijamāna vijamāne vijamānāni
Accusativevijamānam vijamāne vijamānāni
Instrumentalvijamānena vijamānābhyām vijamānaiḥ
Dativevijamānāya vijamānābhyām vijamānebhyaḥ
Ablativevijamānāt vijamānābhyām vijamānebhyaḥ
Genitivevijamānasya vijamānayoḥ vijamānānām
Locativevijamāne vijamānayoḥ vijamāneṣu

Compound vijamāna -

Adverb -vijamānam -vijamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria