Declension table of ?vijñāninī

Deva

FeminineSingularDualPlural
Nominativevijñāninī vijñāninyau vijñāninyaḥ
Vocativevijñānini vijñāninyau vijñāninyaḥ
Accusativevijñāninīm vijñāninyau vijñāninīḥ
Instrumentalvijñāninyā vijñāninībhyām vijñāninībhiḥ
Dativevijñāninyai vijñāninībhyām vijñāninībhyaḥ
Ablativevijñāninyāḥ vijñāninībhyām vijñāninībhyaḥ
Genitivevijñāninyāḥ vijñāninyoḥ vijñāninīnām
Locativevijñāninyām vijñāninyoḥ vijñāninīṣu

Compound vijñānini - vijñāninī -

Adverb -vijñānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria