Declension table of ?vijñānāstitvavādinī

Deva

FeminineSingularDualPlural
Nominativevijñānāstitvavādinī vijñānāstitvavādinyau vijñānāstitvavādinyaḥ
Vocativevijñānāstitvavādini vijñānāstitvavādinyau vijñānāstitvavādinyaḥ
Accusativevijñānāstitvavādinīm vijñānāstitvavādinyau vijñānāstitvavādinīḥ
Instrumentalvijñānāstitvavādinyā vijñānāstitvavādinībhyām vijñānāstitvavādinībhiḥ
Dativevijñānāstitvavādinyai vijñānāstitvavādinībhyām vijñānāstitvavādinībhyaḥ
Ablativevijñānāstitvavādinyāḥ vijñānāstitvavādinībhyām vijñānāstitvavādinībhyaḥ
Genitivevijñānāstitvavādinyāḥ vijñānāstitvavādinyoḥ vijñānāstitvavādinīnām
Locativevijñānāstitvavādinyām vijñānāstitvavādinyoḥ vijñānāstitvavādinīṣu

Compound vijñānāstitvavādini - vijñānāstitvavādinī -

Adverb -vijñānāstitvavādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria