सुबन्तावली ?वीर्यविशिष्ट

Roma

पुमान्एकद्विबहु
प्रथमावीर्यविशिष्टः वीर्यविशिष्टौ वीर्यविशिष्टाः
सम्बोधनम्वीर्यविशिष्ट वीर्यविशिष्टौ वीर्यविशिष्टाः
द्वितीयावीर्यविशिष्टम् वीर्यविशिष्टौ वीर्यविशिष्टान्
तृतीयावीर्यविशिष्टेन वीर्यविशिष्टाभ्याम् वीर्यविशिष्टैः वीर्यविशिष्टेभिः
चतुर्थीवीर्यविशिष्टाय वीर्यविशिष्टाभ्याम् वीर्यविशिष्टेभ्यः
पञ्चमीवीर्यविशिष्टात् वीर्यविशिष्टाभ्याम् वीर्यविशिष्टेभ्यः
षष्ठीवीर्यविशिष्टस्य वीर्यविशिष्टयोः वीर्यविशिष्टानाम्
सप्तमीवीर्यविशिष्टे वीर्यविशिष्टयोः वीर्यविशिष्टेषु

समास वीर्यविशिष्ट

अव्यय ॰वीर्यविशिष्टम् ॰वीर्यविशिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria