सुबन्तावली ?वीर्यवत्तरा

Roma

स्त्रीएकद्विबहु
प्रथमावीर्यवत्तरा वीर्यवत्तरे वीर्यवत्तराः
सम्बोधनम्वीर्यवत्तरे वीर्यवत्तरे वीर्यवत्तराः
द्वितीयावीर्यवत्तराम् वीर्यवत्तरे वीर्यवत्तराः
तृतीयावीर्यवत्तरया वीर्यवत्तराभ्याम् वीर्यवत्तराभिः
चतुर्थीवीर्यवत्तरायै वीर्यवत्तराभ्याम् वीर्यवत्तराभ्यः
पञ्चमीवीर्यवत्तरायाः वीर्यवत्तराभ्याम् वीर्यवत्तराभ्यः
षष्ठीवीर्यवत्तरायाः वीर्यवत्तरयोः वीर्यवत्तराणाम्
सप्तमीवीर्यवत्तरायाम् वीर्यवत्तरयोः वीर्यवत्तरासु

अव्यय ॰वीर्यवत्तरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria