सुबन्तावली ?वीर्यसत्त्ववत्

Roma

पुमान्एकद्विबहु
प्रथमावीर्यसत्त्ववान् वीर्यसत्त्ववन्तौ वीर्यसत्त्ववन्तः
सम्बोधनम्वीर्यसत्त्ववन् वीर्यसत्त्ववन्तौ वीर्यसत्त्ववन्तः
द्वितीयावीर्यसत्त्ववन्तम् वीर्यसत्त्ववन्तौ वीर्यसत्त्ववतः
तृतीयावीर्यसत्त्ववता वीर्यसत्त्ववद्भ्याम् वीर्यसत्त्ववद्भिः
चतुर्थीवीर्यसत्त्ववते वीर्यसत्त्ववद्भ्याम् वीर्यसत्त्ववद्भ्यः
पञ्चमीवीर्यसत्त्ववतः वीर्यसत्त्ववद्भ्याम् वीर्यसत्त्ववद्भ्यः
षष्ठीवीर्यसत्त्ववतः वीर्यसत्त्ववतोः वीर्यसत्त्ववताम्
सप्तमीवीर्यसत्त्ववति वीर्यसत्त्ववतोः वीर्यसत्त्ववत्सु

समास वीर्यसत्त्ववत्

अव्यय ॰वीर्यसत्त्ववन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria