Declension table of ?vīruttṛṇamayī

Deva

FeminineSingularDualPlural
Nominativevīruttṛṇamayī vīruttṛṇamayyau vīruttṛṇamayyaḥ
Vocativevīruttṛṇamayi vīruttṛṇamayyau vīruttṛṇamayyaḥ
Accusativevīruttṛṇamayīm vīruttṛṇamayyau vīruttṛṇamayīḥ
Instrumentalvīruttṛṇamayyā vīruttṛṇamayībhyām vīruttṛṇamayībhiḥ
Dativevīruttṛṇamayyai vīruttṛṇamayībhyām vīruttṛṇamayībhyaḥ
Ablativevīruttṛṇamayyāḥ vīruttṛṇamayībhyām vīruttṛṇamayībhyaḥ
Genitivevīruttṛṇamayyāḥ vīruttṛṇamayyoḥ vīruttṛṇamayīnām
Locativevīruttṛṇamayyām vīruttṛṇamayyoḥ vīruttṛṇamayīṣu

Compound vīruttṛṇamayi - vīruttṛṇamayī -

Adverb -vīruttṛṇamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria