Declension table of ?vīḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevīḍayiṣyantī vīḍayiṣyantyau vīḍayiṣyantyaḥ
Vocativevīḍayiṣyanti vīḍayiṣyantyau vīḍayiṣyantyaḥ
Accusativevīḍayiṣyantīm vīḍayiṣyantyau vīḍayiṣyantīḥ
Instrumentalvīḍayiṣyantyā vīḍayiṣyantībhyām vīḍayiṣyantībhiḥ
Dativevīḍayiṣyantyai vīḍayiṣyantībhyām vīḍayiṣyantībhyaḥ
Ablativevīḍayiṣyantyāḥ vīḍayiṣyantībhyām vīḍayiṣyantībhyaḥ
Genitivevīḍayiṣyantyāḥ vīḍayiṣyantyoḥ vīḍayiṣyantīnām
Locativevīḍayiṣyantyām vīḍayiṣyantyoḥ vīḍayiṣyantīṣu

Compound vīḍayiṣyanti - vīḍayiṣyantī -

Adverb -vīḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria