सुबन्तावली ?विह्वलचेतना

Roma

स्त्रीएकद्विबहु
प्रथमाविह्वलचेतना विह्वलचेतने विह्वलचेतनाः
सम्बोधनम्विह्वलचेतने विह्वलचेतने विह्वलचेतनाः
द्वितीयाविह्वलचेतनाम् विह्वलचेतने विह्वलचेतनाः
तृतीयाविह्वलचेतनया विह्वलचेतनाभ्याम् विह्वलचेतनाभिः
चतुर्थीविह्वलचेतनायै विह्वलचेतनाभ्याम् विह्वलचेतनाभ्यः
पञ्चमीविह्वलचेतनायाः विह्वलचेतनाभ्याम् विह्वलचेतनाभ्यः
षष्ठीविह्वलचेतनायाः विह्वलचेतनयोः विह्वलचेतनानाम्
सप्तमीविह्वलचेतनायाम् विह्वलचेतनयोः विह्वलचेतनासु

अव्यय ॰विह्वलचेतनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria