सुबन्तावली ?विहितप्रतिज्ञा

Roma

स्त्रीएकद्विबहु
प्रथमाविहितप्रतिज्ञा विहितप्रतिज्ञे विहितप्रतिज्ञाः
सम्बोधनम्विहितप्रतिज्ञे विहितप्रतिज्ञे विहितप्रतिज्ञाः
द्वितीयाविहितप्रतिज्ञाम् विहितप्रतिज्ञे विहितप्रतिज्ञाः
तृतीयाविहितप्रतिज्ञया विहितप्रतिज्ञाभ्याम् विहितप्रतिज्ञाभिः
चतुर्थीविहितप्रतिज्ञायै विहितप्रतिज्ञाभ्याम् विहितप्रतिज्ञाभ्यः
पञ्चमीविहितप्रतिज्ञायाः विहितप्रतिज्ञाभ्याम् विहितप्रतिज्ञाभ्यः
षष्ठीविहितप्रतिज्ञायाः विहितप्रतिज्ञयोः विहितप्रतिज्ञानाम्
सप्तमीविहितप्रतिज्ञायाम् विहितप्रतिज्ञयोः विहितप्रतिज्ञासु

अव्यय ॰विहितप्रतिज्ञम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria