Declension table of ?vigarhitā

Deva

FeminineSingularDualPlural
Nominativevigarhitā vigarhite vigarhitāḥ
Vocativevigarhite vigarhite vigarhitāḥ
Accusativevigarhitām vigarhite vigarhitāḥ
Instrumentalvigarhitayā vigarhitābhyām vigarhitābhiḥ
Dativevigarhitāyai vigarhitābhyām vigarhitābhyaḥ
Ablativevigarhitāyāḥ vigarhitābhyām vigarhitābhyaḥ
Genitivevigarhitāyāḥ vigarhitayoḥ vigarhitānām
Locativevigarhitāyām vigarhitayoḥ vigarhitāsu

Adverb -vigarhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria