सुबन्तावली ?विद्याविशिष्ट

Roma

पुमान्एकद्विबहु
प्रथमाविद्याविशिष्टः विद्याविशिष्टौ विद्याविशिष्टाः
सम्बोधनम्विद्याविशिष्ट विद्याविशिष्टौ विद्याविशिष्टाः
द्वितीयाविद्याविशिष्टम् विद्याविशिष्टौ विद्याविशिष्टान्
तृतीयाविद्याविशिष्टेन विद्याविशिष्टाभ्याम् विद्याविशिष्टैः विद्याविशिष्टेभिः
चतुर्थीविद्याविशिष्टाय विद्याविशिष्टाभ्याम् विद्याविशिष्टेभ्यः
पञ्चमीविद्याविशिष्टात् विद्याविशिष्टाभ्याम् विद्याविशिष्टेभ्यः
षष्ठीविद्याविशिष्टस्य विद्याविशिष्टयोः विद्याविशिष्टानाम्
सप्तमीविद्याविशिष्टे विद्याविशिष्टयोः विद्याविशिष्टेषु

समास विद्याविशिष्ट

अव्यय ॰विद्याविशिष्टम् ॰विद्याविशिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria