सुबन्तावली ?विद्याविहीन

Roma

पुमान्एकद्विबहु
प्रथमाविद्याविहीनः विद्याविहीनौ विद्याविहीनाः
सम्बोधनम्विद्याविहीन विद्याविहीनौ विद्याविहीनाः
द्वितीयाविद्याविहीनम् विद्याविहीनौ विद्याविहीनान्
तृतीयाविद्याविहीनेन विद्याविहीनाभ्याम् विद्याविहीनैः विद्याविहीनेभिः
चतुर्थीविद्याविहीनाय विद्याविहीनाभ्याम् विद्याविहीनेभ्यः
पञ्चमीविद्याविहीनात् विद्याविहीनाभ्याम् विद्याविहीनेभ्यः
षष्ठीविद्याविहीनस्य विद्याविहीनयोः विद्याविहीनानाम्
सप्तमीविद्याविहीने विद्याविहीनयोः विद्याविहीनेषु

समास विद्याविहीन

अव्यय ॰विद्याविहीनम् ॰विद्याविहीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria