Declension table of ?vidyāraṇyā

Deva

FeminineSingularDualPlural
Nominativevidyāraṇyā vidyāraṇye vidyāraṇyāḥ
Vocativevidyāraṇye vidyāraṇye vidyāraṇyāḥ
Accusativevidyāraṇyām vidyāraṇye vidyāraṇyāḥ
Instrumentalvidyāraṇyayā vidyāraṇyābhyām vidyāraṇyābhiḥ
Dativevidyāraṇyāyai vidyāraṇyābhyām vidyāraṇyābhyaḥ
Ablativevidyāraṇyāyāḥ vidyāraṇyābhyām vidyāraṇyābhyaḥ
Genitivevidyāraṇyāyāḥ vidyāraṇyayoḥ vidyāraṇyānām
Locativevidyāraṇyāyām vidyāraṇyayoḥ vidyāraṇyāsu

Adverb -vidyāraṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria