सुबन्तावली ?विद्यानुलोमालिपि

Roma

स्त्रीएकद्विबहु
प्रथमाविद्यानुलोमालिपिः विद्यानुलोमालिपी विद्यानुलोमालिपयः
सम्बोधनम्विद्यानुलोमालिपे विद्यानुलोमालिपी विद्यानुलोमालिपयः
द्वितीयाविद्यानुलोमालिपिम् विद्यानुलोमालिपी विद्यानुलोमालिपीः
तृतीयाविद्यानुलोमालिप्या विद्यानुलोमालिपिभ्याम् विद्यानुलोमालिपिभिः
चतुर्थीविद्यानुलोमालिप्यै विद्यानुलोमालिपये विद्यानुलोमालिपिभ्याम् विद्यानुलोमालिपिभ्यः
पञ्चमीविद्यानुलोमालिप्याः विद्यानुलोमालिपेः विद्यानुलोमालिपिभ्याम् विद्यानुलोमालिपिभ्यः
षष्ठीविद्यानुलोमालिप्याः विद्यानुलोमालिपेः विद्यानुलोमालिप्योः विद्यानुलोमालिपीनाम्
सप्तमीविद्यानुलोमालिप्याम् विद्यानुलोमालिपौ विद्यानुलोमालिप्योः विद्यानुलोमालिपिषु

समास विद्यानुलोमालिपि

अव्यय ॰विद्यानुलोमालिपि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria