सुबन्तावली ?विद्याधीशनाथ

Roma

पुमान्एकद्विबहु
प्रथमाविद्याधीशनाथः विद्याधीशनाथौ विद्याधीशनाथाः
सम्बोधनम्विद्याधीशनाथ विद्याधीशनाथौ विद्याधीशनाथाः
द्वितीयाविद्याधीशनाथम् विद्याधीशनाथौ विद्याधीशनाथान्
तृतीयाविद्याधीशनाथेन विद्याधीशनाथाभ्याम् विद्याधीशनाथैः विद्याधीशनाथेभिः
चतुर्थीविद्याधीशनाथाय विद्याधीशनाथाभ्याम् विद्याधीशनाथेभ्यः
पञ्चमीविद्याधीशनाथात् विद्याधीशनाथाभ्याम् विद्याधीशनाथेभ्यः
षष्ठीविद्याधीशनाथस्य विद्याधीशनाथयोः विद्याधीशनाथानाम्
सप्तमीविद्याधीशनाथे विद्याधीशनाथयोः विद्याधीशनाथेषु

समास विद्याधीशनाथ

अव्यय ॰विद्याधीशनाथम् ॰विद्याधीशनाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria