सुबन्तावली ?विद्वच्चित्तप्रसादिनी

Roma

स्त्रीएकद्विबहु
प्रथमाविद्वच्चित्तप्रसादिनी विद्वच्चित्तप्रसादिन्यौ विद्वच्चित्तप्रसादिन्यः
सम्बोधनम्विद्वच्चित्तप्रसादिनि विद्वच्चित्तप्रसादिन्यौ विद्वच्चित्तप्रसादिन्यः
द्वितीयाविद्वच्चित्तप्रसादिनीम् विद्वच्चित्तप्रसादिन्यौ विद्वच्चित्तप्रसादिनीः
तृतीयाविद्वच्चित्तप्रसादिन्या विद्वच्चित्तप्रसादिनीभ्याम् विद्वच्चित्तप्रसादिनीभिः
चतुर्थीविद्वच्चित्तप्रसादिन्यै विद्वच्चित्तप्रसादिनीभ्याम् विद्वच्चित्तप्रसादिनीभ्यः
पञ्चमीविद्वच्चित्तप्रसादिन्याः विद्वच्चित्तप्रसादिनीभ्याम् विद्वच्चित्तप्रसादिनीभ्यः
षष्ठीविद्वच्चित्तप्रसादिन्याः विद्वच्चित्तप्रसादिन्योः विद्वच्चित्तप्रसादिनीनाम्
सप्तमीविद्वच्चित्तप्रसादिन्याम् विद्वच्चित्तप्रसादिन्योः विद्वच्चित्तप्रसादिनीषु

समास विद्वच्चित्तप्रसादिनि विद्वच्चित्तप्रसादिनी

अव्यय ॰विद्वच्चित्तप्रसादिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria