Declension table of ?vidhūtā

Deva

FeminineSingularDualPlural
Nominativevidhūtā vidhūte vidhūtāḥ
Vocativevidhūte vidhūte vidhūtāḥ
Accusativevidhūtām vidhūte vidhūtāḥ
Instrumentalvidhūtayā vidhūtābhyām vidhūtābhiḥ
Dativevidhūtāyai vidhūtābhyām vidhūtābhyaḥ
Ablativevidhūtāyāḥ vidhūtābhyām vidhūtābhyaḥ
Genitivevidhūtāyāḥ vidhūtayoḥ vidhūtānām
Locativevidhūtāyām vidhūtayoḥ vidhūtāsu

Adverb -vidhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria