सुबन्तावली ?विधिस्वरूपविचार

Roma

पुमान्एकद्विबहु
प्रथमाविधिस्वरूपविचारः विधिस्वरूपविचारौ विधिस्वरूपविचाराः
सम्बोधनम्विधिस्वरूपविचार विधिस्वरूपविचारौ विधिस्वरूपविचाराः
द्वितीयाविधिस्वरूपविचारम् विधिस्वरूपविचारौ विधिस्वरूपविचारान्
तृतीयाविधिस्वरूपविचारेण विधिस्वरूपविचाराभ्याम् विधिस्वरूपविचारैः विधिस्वरूपविचारेभिः
चतुर्थीविधिस्वरूपविचाराय विधिस्वरूपविचाराभ्याम् विधिस्वरूपविचारेभ्यः
पञ्चमीविधिस्वरूपविचारात् विधिस्वरूपविचाराभ्याम् विधिस्वरूपविचारेभ्यः
षष्ठीविधिस्वरूपविचारस्य विधिस्वरूपविचारयोः विधिस्वरूपविचाराणाम्
सप्तमीविधिस्वरूपविचारे विधिस्वरूपविचारयोः विधिस्वरूपविचारेषु

समास विधिस्वरूपविचार

अव्यय ॰विधिस्वरूपविचारम् ॰विधिस्वरूपविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria