सुबन्तावली ?विधवयोषित्

Roma

स्त्रीएकद्विबहु
प्रथमाविधवयोषित् विधवयोषितौ विधवयोषितः
सम्बोधनम्विधवयोषित् विधवयोषितौ विधवयोषितः
द्वितीयाविधवयोषितम् विधवयोषितौ विधवयोषितः
तृतीयाविधवयोषिता विधवयोषिद्भ्याम् विधवयोषिद्भिः
चतुर्थीविधवयोषिते विधवयोषिद्भ्याम् विधवयोषिद्भ्यः
पञ्चमीविधवयोषितः विधवयोषिद्भ्याम् विधवयोषिद्भ्यः
षष्ठीविधवयोषितः विधवयोषितोः विधवयोषिताम्
सप्तमीविधवयोषिति विधवयोषितोः विधवयोषित्सु

समास विधवयोषित्

अव्यय ॰विधवयोषित्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria