सुबन्तावली ?विधमनता

Roma

स्त्रीएकद्विबहु
प्रथमाविधमनता विधमनते विधमनताः
सम्बोधनम्विधमनते विधमनते विधमनताः
द्वितीयाविधमनताम् विधमनते विधमनताः
तृतीयाविधमनतया विधमनताभ्याम् विधमनताभिः
चतुर्थीविधमनतायै विधमनताभ्याम् विधमनताभ्यः
पञ्चमीविधमनतायाः विधमनताभ्याम् विधमनताभ्यः
षष्ठीविधमनतायाः विधमनतयोः विधमनतानाम्
सप्तमीविधमनतायाम् विधमनतयोः विधमनतासु

अव्यय ॰विधमनतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria