सुबन्तावली ?विदग्धवचना

Roma

स्त्रीएकद्विबहु
प्रथमाविदग्धवचना विदग्धवचने विदग्धवचनाः
सम्बोधनम्विदग्धवचने विदग्धवचने विदग्धवचनाः
द्वितीयाविदग्धवचनाम् विदग्धवचने विदग्धवचनाः
तृतीयाविदग्धवचनया विदग्धवचनाभ्याम् विदग्धवचनाभिः
चतुर्थीविदग्धवचनायै विदग्धवचनाभ्याम् विदग्धवचनाभ्यः
पञ्चमीविदग्धवचनायाः विदग्धवचनाभ्याम् विदग्धवचनाभ्यः
षष्ठीविदग्धवचनायाः विदग्धवचनयोः विदग्धवचनानाम्
सप्तमीविदग्धवचनायाम् विदग्धवचनयोः विदग्धवचनासु

अव्यय ॰विदग्धवचनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria