सुबन्तावली ?विबुद्धकमल

Roma

नपुंसकम्एकद्विबहु
प्रथमाविबुद्धकमलम् विबुद्धकमले विबुद्धकमलानि
सम्बोधनम्विबुद्धकमल विबुद्धकमले विबुद्धकमलानि
द्वितीयाविबुद्धकमलम् विबुद्धकमले विबुद्धकमलानि
तृतीयाविबुद्धकमलेन विबुद्धकमलाभ्याम् विबुद्धकमलैः
चतुर्थीविबुद्धकमलाय विबुद्धकमलाभ्याम् विबुद्धकमलेभ्यः
पञ्चमीविबुद्धकमलात् विबुद्धकमलाभ्याम् विबुद्धकमलेभ्यः
षष्ठीविबुद्धकमलस्य विबुद्धकमलयोः विबुद्धकमलानाम्
सप्तमीविबुद्धकमले विबुद्धकमलयोः विबुद्धकमलेषु

समास विबुद्धकमल

अव्यय ॰विबुद्धकमलम् ॰विबुद्धकमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria