सुबन्तावली ?विबोधयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाविबोधयितव्यः विबोधयितव्यौ विबोधयितव्याः
सम्बोधनम्विबोधयितव्य विबोधयितव्यौ विबोधयितव्याः
द्वितीयाविबोधयितव्यम् विबोधयितव्यौ विबोधयितव्यान्
तृतीयाविबोधयितव्येन विबोधयितव्याभ्याम् विबोधयितव्यैः विबोधयितव्येभिः
चतुर्थीविबोधयितव्याय विबोधयितव्याभ्याम् विबोधयितव्येभ्यः
पञ्चमीविबोधयितव्यात् विबोधयितव्याभ्याम् विबोधयितव्येभ्यः
षष्ठीविबोधयितव्यस्य विबोधयितव्ययोः विबोधयितव्यानाम्
सप्तमीविबोधयितव्ये विबोधयितव्ययोः विबोधयितव्येषु

समास विबोधयितव्य

अव्यय ॰विबोधयितव्यम् ॰विबोधयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria