सुबन्तावली ?विभूतद्युम्न

Roma

पुमान्एकद्विबहु
प्रथमाविभूतद्युम्नः विभूतद्युम्नौ विभूतद्युम्नाः
सम्बोधनम्विभूतद्युम्न विभूतद्युम्नौ विभूतद्युम्नाः
द्वितीयाविभूतद्युम्नम् विभूतद्युम्नौ विभूतद्युम्नान्
तृतीयाविभूतद्युम्नेन विभूतद्युम्नाभ्याम् विभूतद्युम्नैः विभूतद्युम्नेभिः
चतुर्थीविभूतद्युम्नाय विभूतद्युम्नाभ्याम् विभूतद्युम्नेभ्यः
पञ्चमीविभूतद्युम्नात् विभूतद्युम्नाभ्याम् विभूतद्युम्नेभ्यः
षष्ठीविभूतद्युम्नस्य विभूतद्युम्नयोः विभूतद्युम्नानाम्
सप्तमीविभूतद्युम्ने विभूतद्युम्नयोः विभूतद्युम्नेषु

समास विभूतद्युम्न

अव्यय ॰विभूतद्युम्नम् ॰विभूतद्युम्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria