सुबन्तावली ?विभूषितालङ्कारा

Roma

स्त्रीएकद्विबहु
प्रथमाविभूषितालङ्कारा विभूषितालङ्कारे विभूषितालङ्काराः
सम्बोधनम्विभूषितालङ्कारे विभूषितालङ्कारे विभूषितालङ्काराः
द्वितीयाविभूषितालङ्काराम् विभूषितालङ्कारे विभूषितालङ्काराः
तृतीयाविभूषितालङ्कारया विभूषितालङ्काराभ्याम् विभूषितालङ्काराभिः
चतुर्थीविभूषितालङ्कारायै विभूषितालङ्काराभ्याम् विभूषितालङ्काराभ्यः
पञ्चमीविभूषितालङ्कारायाः विभूषितालङ्काराभ्याम् विभूषितालङ्काराभ्यः
षष्ठीविभूषितालङ्कारायाः विभूषितालङ्कारयोः विभूषितालङ्काराणाम्
सप्तमीविभूषितालङ्कारायाम् विभूषितालङ्कारयोः विभूषितालङ्कारासु

अव्यय ॰विभूषितालङ्कारम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria