सुबन्तावली ?विभीषणाभिषेक

Roma

पुमान्एकद्विबहु
प्रथमाविभीषणाभिषेकः विभीषणाभिषेकौ विभीषणाभिषेकाः
सम्बोधनम्विभीषणाभिषेक विभीषणाभिषेकौ विभीषणाभिषेकाः
द्वितीयाविभीषणाभिषेकम् विभीषणाभिषेकौ विभीषणाभिषेकान्
तृतीयाविभीषणाभिषेकेण विभीषणाभिषेकाभ्याम् विभीषणाभिषेकैः विभीषणाभिषेकेभिः
चतुर्थीविभीषणाभिषेकाय विभीषणाभिषेकाभ्याम् विभीषणाभिषेकेभ्यः
पञ्चमीविभीषणाभिषेकात् विभीषणाभिषेकाभ्याम् विभीषणाभिषेकेभ्यः
षष्ठीविभीषणाभिषेकस्य विभीषणाभिषेकयोः विभीषणाभिषेकाणाम्
सप्तमीविभीषणाभिषेके विभीषणाभिषेकयोः विभीषणाभिषेकेषु

समास विभीषणाभिषेक

अव्यय ॰विभीषणाभिषेकम् ॰विभीषणाभिषेकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria