सुबन्तावली ?विभववता

Roma

स्त्रीएकद्विबहु
प्रथमाविभववता विभववते विभववताः
सम्बोधनम्विभववते विभववते विभववताः
द्वितीयाविभववताम् विभववते विभववताः
तृतीयाविभववतया विभववताभ्याम् विभववताभिः
चतुर्थीविभववतायै विभववताभ्याम् विभववताभ्यः
पञ्चमीविभववतायाः विभववताभ्याम् विभववताभ्यः
षष्ठीविभववतायाः विभववतयोः विभववतानाम्
सप्तमीविभववतायाम् विभववतयोः विभववतासु

अव्यय ॰विभववतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria