सुबन्तावली ?विभववत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविभववत् विभववन्ती विभववती विभववन्ति
सम्बोधनम्विभववत् विभववन्ती विभववती विभववन्ति
द्वितीयाविभववत् विभववन्ती विभववती विभववन्ति
तृतीयाविभववता विभववद्भ्याम् विभववद्भिः
चतुर्थीविभववते विभववद्भ्याम् विभववद्भ्यः
पञ्चमीविभववतः विभववद्भ्याम् विभववद्भ्यः
षष्ठीविभववतः विभववतोः विभववताम्
सप्तमीविभववति विभववतोः विभववत्सु

अव्यय ॰विभववतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria