Declension table of ?vibhāginī

Deva

FeminineSingularDualPlural
Nominativevibhāginī vibhāginyau vibhāginyaḥ
Vocativevibhāgini vibhāginyau vibhāginyaḥ
Accusativevibhāginīm vibhāginyau vibhāginīḥ
Instrumentalvibhāginyā vibhāginībhyām vibhāginībhiḥ
Dativevibhāginyai vibhāginībhyām vibhāginībhyaḥ
Ablativevibhāginyāḥ vibhāginībhyām vibhāginībhyaḥ
Genitivevibhāginyāḥ vibhāginyoḥ vibhāginīnām
Locativevibhāginyām vibhāginyoḥ vibhāginīṣu

Compound vibhāgini - vibhāginī -

Adverb -vibhāgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria