Declension table of ?viṭaṅkā

Deva

FeminineSingularDualPlural
Nominativeviṭaṅkā viṭaṅke viṭaṅkāḥ
Vocativeviṭaṅke viṭaṅke viṭaṅkāḥ
Accusativeviṭaṅkām viṭaṅke viṭaṅkāḥ
Instrumentalviṭaṅkayā viṭaṅkābhyām viṭaṅkābhiḥ
Dativeviṭaṅkāyai viṭaṅkābhyām viṭaṅkābhyaḥ
Ablativeviṭaṅkāyāḥ viṭaṅkābhyām viṭaṅkābhyaḥ
Genitiveviṭaṅkāyāḥ viṭaṅkayoḥ viṭaṅkānām
Locativeviṭaṅkāyām viṭaṅkayoḥ viṭaṅkāsu

Adverb -viṭaṅkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria