सुबन्तावली ?विषहन्

Roma

पुमान्एकद्विबहु
प्रथमाविषहा विषहणौ विषहणः
सम्बोधनम्विषहन् विषहणौ विषहणः
द्वितीयाविषहणम् विषहणौ विषघ्नः
तृतीयाविषघ्ना विषहभ्याम् विषहभिः
चतुर्थीविषघ्ने विषहभ्याम् विषहभ्यः
पञ्चमीविषघ्नः विषहभ्याम् विषहभ्यः
षष्ठीविषघ्नः विषघ्नोः विषघ्नाम्
सप्तमीविषहणि विषघ्नि विषघ्नोः विषहसु

अव्यय ॰विषहणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria