सुबन्तावली ?विषादजनका

Roma

स्त्रीएकद्विबहु
प्रथमाविषादजनका विषादजनके विषादजनकाः
सम्बोधनम्विषादजनके विषादजनके विषादजनकाः
द्वितीयाविषादजनकाम् विषादजनके विषादजनकाः
तृतीयाविषादजनकया विषादजनकाभ्याम् विषादजनकाभिः
चतुर्थीविषादजनकायै विषादजनकाभ्याम् विषादजनकाभ्यः
पञ्चमीविषादजनकायाः विषादजनकाभ्याम् विषादजनकाभ्यः
षष्ठीविषादजनकायाः विषादजनकयोः विषादजनकानाम्
सप्तमीविषादजनकायाम् विषादजनकयोः विषादजनकासु

अव्यय ॰विषादजनकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria